Declension table of ?kṛtaprayatnā

Deva

FeminineSingularDualPlural
Nominativekṛtaprayatnā kṛtaprayatne kṛtaprayatnāḥ
Vocativekṛtaprayatne kṛtaprayatne kṛtaprayatnāḥ
Accusativekṛtaprayatnām kṛtaprayatne kṛtaprayatnāḥ
Instrumentalkṛtaprayatnayā kṛtaprayatnābhyām kṛtaprayatnābhiḥ
Dativekṛtaprayatnāyai kṛtaprayatnābhyām kṛtaprayatnābhyaḥ
Ablativekṛtaprayatnāyāḥ kṛtaprayatnābhyām kṛtaprayatnābhyaḥ
Genitivekṛtaprayatnāyāḥ kṛtaprayatnayoḥ kṛtaprayatnānām
Locativekṛtaprayatnāyām kṛtaprayatnayoḥ kṛtaprayatnāsu

Adverb -kṛtaprayatnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria