Declension table of kṛtaprayatna

Deva

NeuterSingularDualPlural
Nominativekṛtaprayatnam kṛtaprayatne kṛtaprayatnāni
Vocativekṛtaprayatna kṛtaprayatne kṛtaprayatnāni
Accusativekṛtaprayatnam kṛtaprayatne kṛtaprayatnāni
Instrumentalkṛtaprayatnena kṛtaprayatnābhyām kṛtaprayatnaiḥ
Dativekṛtaprayatnāya kṛtaprayatnābhyām kṛtaprayatnebhyaḥ
Ablativekṛtaprayatnāt kṛtaprayatnābhyām kṛtaprayatnebhyaḥ
Genitivekṛtaprayatnasya kṛtaprayatnayoḥ kṛtaprayatnānām
Locativekṛtaprayatne kṛtaprayatnayoḥ kṛtaprayatneṣu

Compound kṛtaprayatna -

Adverb -kṛtaprayatnam -kṛtaprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria