Declension table of kṛtaprayatna

Deva

MasculineSingularDualPlural
Nominativekṛtaprayatnaḥ kṛtaprayatnau kṛtaprayatnāḥ
Vocativekṛtaprayatna kṛtaprayatnau kṛtaprayatnāḥ
Accusativekṛtaprayatnam kṛtaprayatnau kṛtaprayatnān
Instrumentalkṛtaprayatnena kṛtaprayatnābhyām kṛtaprayatnaiḥ kṛtaprayatnebhiḥ
Dativekṛtaprayatnāya kṛtaprayatnābhyām kṛtaprayatnebhyaḥ
Ablativekṛtaprayatnāt kṛtaprayatnābhyām kṛtaprayatnebhyaḥ
Genitivekṛtaprayatnasya kṛtaprayatnayoḥ kṛtaprayatnānām
Locativekṛtaprayatne kṛtaprayatnayoḥ kṛtaprayatneṣu

Compound kṛtaprayatna -

Adverb -kṛtaprayatnam -kṛtaprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria