सुबन्तावली ?कृतपश्चात्ताप

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृतपश्चात्तापम् कृतपश्चात्तापे कृतपश्चात्तापानि
सम्बोधनम्कृतपश्चात्ताप कृतपश्चात्तापे कृतपश्चात्तापानि
द्वितीयाकृतपश्चात्तापम् कृतपश्चात्तापे कृतपश्चात्तापानि
तृतीयाकृतपश्चात्तापेन कृतपश्चात्तापाभ्याम् कृतपश्चात्तापैः
चतुर्थीकृतपश्चात्तापाय कृतपश्चात्तापाभ्याम् कृतपश्चात्तापेभ्यः
पञ्चमीकृतपश्चात्तापात् कृतपश्चात्तापाभ्याम् कृतपश्चात्तापेभ्यः
षष्ठीकृतपश्चात्तापस्य कृतपश्चात्तापयोः कृतपश्चात्तापानाम्
सप्तमीकृतपश्चात्तापे कृतपश्चात्तापयोः कृतपश्चात्तापेषु

समास कृतपश्चात्ताप

अव्यय ॰कृतपश्चात्तापम् ॰कृतपश्चात्तापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria