Declension table of kṛtaniścayin

Deva

MasculineSingularDualPlural
Nominativekṛtaniścayī kṛtaniścayinau kṛtaniścayinaḥ
Vocativekṛtaniścayin kṛtaniścayinau kṛtaniścayinaḥ
Accusativekṛtaniścayinam kṛtaniścayinau kṛtaniścayinaḥ
Instrumentalkṛtaniścayinā kṛtaniścayibhyām kṛtaniścayibhiḥ
Dativekṛtaniścayine kṛtaniścayibhyām kṛtaniścayibhyaḥ
Ablativekṛtaniścayinaḥ kṛtaniścayibhyām kṛtaniścayibhyaḥ
Genitivekṛtaniścayinaḥ kṛtaniścayinoḥ kṛtaniścayinām
Locativekṛtaniścayini kṛtaniścayinoḥ kṛtaniścayiṣu

Compound kṛtaniścayi -

Adverb -kṛtaniścayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria