Declension table of kṛtaniścaya

Deva

MasculineSingularDualPlural
Nominativekṛtaniścayaḥ kṛtaniścayau kṛtaniścayāḥ
Vocativekṛtaniścaya kṛtaniścayau kṛtaniścayāḥ
Accusativekṛtaniścayam kṛtaniścayau kṛtaniścayān
Instrumentalkṛtaniścayena kṛtaniścayābhyām kṛtaniścayaiḥ kṛtaniścayebhiḥ
Dativekṛtaniścayāya kṛtaniścayābhyām kṛtaniścayebhyaḥ
Ablativekṛtaniścayāt kṛtaniścayābhyām kṛtaniścayebhyaḥ
Genitivekṛtaniścayasya kṛtaniścayayoḥ kṛtaniścayānām
Locativekṛtaniścaye kṛtaniścayayoḥ kṛtaniścayeṣu

Compound kṛtaniścaya -

Adverb -kṛtaniścayam -kṛtaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria