Declension table of ?kṛtanāmikā

Deva

FeminineSingularDualPlural
Nominativekṛtanāmikā kṛtanāmike kṛtanāmikāḥ
Vocativekṛtanāmike kṛtanāmike kṛtanāmikāḥ
Accusativekṛtanāmikām kṛtanāmike kṛtanāmikāḥ
Instrumentalkṛtanāmikayā kṛtanāmikābhyām kṛtanāmikābhiḥ
Dativekṛtanāmikāyai kṛtanāmikābhyām kṛtanāmikābhyaḥ
Ablativekṛtanāmikāyāḥ kṛtanāmikābhyām kṛtanāmikābhyaḥ
Genitivekṛtanāmikāyāḥ kṛtanāmikayoḥ kṛtanāmikānām
Locativekṛtanāmikāyām kṛtanāmikayoḥ kṛtanāmikāsu

Adverb -kṛtanāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria