Declension table of kṛtanāmaka

Deva

NeuterSingularDualPlural
Nominativekṛtanāmakam kṛtanāmake kṛtanāmakāni
Vocativekṛtanāmaka kṛtanāmake kṛtanāmakāni
Accusativekṛtanāmakam kṛtanāmake kṛtanāmakāni
Instrumentalkṛtanāmakena kṛtanāmakābhyām kṛtanāmakaiḥ
Dativekṛtanāmakāya kṛtanāmakābhyām kṛtanāmakebhyaḥ
Ablativekṛtanāmakāt kṛtanāmakābhyām kṛtanāmakebhyaḥ
Genitivekṛtanāmakasya kṛtanāmakayoḥ kṛtanāmakānām
Locativekṛtanāmake kṛtanāmakayoḥ kṛtanāmakeṣu

Compound kṛtanāmaka -

Adverb -kṛtanāmakam -kṛtanāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria