Declension table of ?kṛtanāmadheyā

Deva

FeminineSingularDualPlural
Nominativekṛtanāmadheyā kṛtanāmadheye kṛtanāmadheyāḥ
Vocativekṛtanāmadheye kṛtanāmadheye kṛtanāmadheyāḥ
Accusativekṛtanāmadheyām kṛtanāmadheye kṛtanāmadheyāḥ
Instrumentalkṛtanāmadheyayā kṛtanāmadheyābhyām kṛtanāmadheyābhiḥ
Dativekṛtanāmadheyāyai kṛtanāmadheyābhyām kṛtanāmadheyābhyaḥ
Ablativekṛtanāmadheyāyāḥ kṛtanāmadheyābhyām kṛtanāmadheyābhyaḥ
Genitivekṛtanāmadheyāyāḥ kṛtanāmadheyayoḥ kṛtanāmadheyānām
Locativekṛtanāmadheyāyām kṛtanāmadheyayoḥ kṛtanāmadheyāsu

Adverb -kṛtanāmadheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria