Declension table of kṛtanāmadheya

Deva

NeuterSingularDualPlural
Nominativekṛtanāmadheyam kṛtanāmadheye kṛtanāmadheyāni
Vocativekṛtanāmadheya kṛtanāmadheye kṛtanāmadheyāni
Accusativekṛtanāmadheyam kṛtanāmadheye kṛtanāmadheyāni
Instrumentalkṛtanāmadheyena kṛtanāmadheyābhyām kṛtanāmadheyaiḥ
Dativekṛtanāmadheyāya kṛtanāmadheyābhyām kṛtanāmadheyebhyaḥ
Ablativekṛtanāmadheyāt kṛtanāmadheyābhyām kṛtanāmadheyebhyaḥ
Genitivekṛtanāmadheyasya kṛtanāmadheyayoḥ kṛtanāmadheyānām
Locativekṛtanāmadheye kṛtanāmadheyayoḥ kṛtanāmadheyeṣu

Compound kṛtanāmadheya -

Adverb -kṛtanāmadheyam -kṛtanāmadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria