Declension table of kṛtamāla

Deva

MasculineSingularDualPlural
Nominativekṛtamālaḥ kṛtamālau kṛtamālāḥ
Vocativekṛtamāla kṛtamālau kṛtamālāḥ
Accusativekṛtamālam kṛtamālau kṛtamālān
Instrumentalkṛtamālena kṛtamālābhyām kṛtamālaiḥ kṛtamālebhiḥ
Dativekṛtamālāya kṛtamālābhyām kṛtamālebhyaḥ
Ablativekṛtamālāt kṛtamālābhyām kṛtamālebhyaḥ
Genitivekṛtamālasya kṛtamālayoḥ kṛtamālānām
Locativekṛtamāle kṛtamālayoḥ kṛtamāleṣu

Compound kṛtamāla -

Adverb -kṛtamālam -kṛtamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria