Declension table of ?kṛtakrudhā

Deva

FeminineSingularDualPlural
Nominativekṛtakrudhā kṛtakrudhe kṛtakrudhāḥ
Vocativekṛtakrudhe kṛtakrudhe kṛtakrudhāḥ
Accusativekṛtakrudhām kṛtakrudhe kṛtakrudhāḥ
Instrumentalkṛtakrudhayā kṛtakrudhābhyām kṛtakrudhābhiḥ
Dativekṛtakrudhāyai kṛtakrudhābhyām kṛtakrudhābhyaḥ
Ablativekṛtakrudhāyāḥ kṛtakrudhābhyām kṛtakrudhābhyaḥ
Genitivekṛtakrudhāyāḥ kṛtakrudhayoḥ kṛtakrudhānām
Locativekṛtakrudhāyām kṛtakrudhayoḥ kṛtakrudhāsu

Adverb -kṛtakrudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria