Declension table of ?kṛtakā

Deva

FeminineSingularDualPlural
Nominativekṛtakā kṛtake kṛtakāḥ
Vocativekṛtake kṛtake kṛtakāḥ
Accusativekṛtakām kṛtake kṛtakāḥ
Instrumentalkṛtakayā kṛtakābhyām kṛtakābhiḥ
Dativekṛtakāyai kṛtakābhyām kṛtakābhyaḥ
Ablativekṛtakāyāḥ kṛtakābhyām kṛtakābhyaḥ
Genitivekṛtakāyāḥ kṛtakayoḥ kṛtakānām
Locativekṛtakāyām kṛtakayoḥ kṛtakāsu

Adverb -kṛtakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria