Declension table of kṛtakṛtyatā

Deva

FeminineSingularDualPlural
Nominativekṛtakṛtyatā kṛtakṛtyate kṛtakṛtyatāḥ
Vocativekṛtakṛtyate kṛtakṛtyate kṛtakṛtyatāḥ
Accusativekṛtakṛtyatām kṛtakṛtyate kṛtakṛtyatāḥ
Instrumentalkṛtakṛtyatayā kṛtakṛtyatābhyām kṛtakṛtyatābhiḥ
Dativekṛtakṛtyatāyai kṛtakṛtyatābhyām kṛtakṛtyatābhyaḥ
Ablativekṛtakṛtyatāyāḥ kṛtakṛtyatābhyām kṛtakṛtyatābhyaḥ
Genitivekṛtakṛtyatāyāḥ kṛtakṛtyatayoḥ kṛtakṛtyatānām
Locativekṛtakṛtyatāyām kṛtakṛtyatayoḥ kṛtakṛtyatāsu

Adverb -kṛtakṛtyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria