Declension table of kṛtajña

Deva

NeuterSingularDualPlural
Nominativekṛtajñam kṛtajñe kṛtajñāni
Vocativekṛtajña kṛtajñe kṛtajñāni
Accusativekṛtajñam kṛtajñe kṛtajñāni
Instrumentalkṛtajñena kṛtajñābhyām kṛtajñaiḥ
Dativekṛtajñāya kṛtajñābhyām kṛtajñebhyaḥ
Ablativekṛtajñāt kṛtajñābhyām kṛtajñebhyaḥ
Genitivekṛtajñasya kṛtajñayoḥ kṛtajñānām
Locativekṛtajñe kṛtajñayoḥ kṛtajñeṣu

Compound kṛtajña -

Adverb -kṛtajñam -kṛtajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria