Declension table of kṛtajña

Deva

MasculineSingularDualPlural
Nominativekṛtajñaḥ kṛtajñau kṛtajñāḥ
Vocativekṛtajña kṛtajñau kṛtajñāḥ
Accusativekṛtajñam kṛtajñau kṛtajñān
Instrumentalkṛtajñena kṛtajñābhyām kṛtajñaiḥ kṛtajñebhiḥ
Dativekṛtajñāya kṛtajñābhyām kṛtajñebhyaḥ
Ablativekṛtajñāt kṛtajñābhyām kṛtajñebhyaḥ
Genitivekṛtajñasya kṛtajñayoḥ kṛtajñānām
Locativekṛtajñe kṛtajñayoḥ kṛtajñeṣu

Compound kṛtajña -

Adverb -kṛtajñam -kṛtajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria