Declension table of kṛtaghna

Deva

NeuterSingularDualPlural
Nominativekṛtaghnam kṛtaghne kṛtaghnāni
Vocativekṛtaghna kṛtaghne kṛtaghnāni
Accusativekṛtaghnam kṛtaghne kṛtaghnāni
Instrumentalkṛtaghnena kṛtaghnābhyām kṛtaghnaiḥ
Dativekṛtaghnāya kṛtaghnābhyām kṛtaghnebhyaḥ
Ablativekṛtaghnāt kṛtaghnābhyām kṛtaghnebhyaḥ
Genitivekṛtaghnasya kṛtaghnayoḥ kṛtaghnānām
Locativekṛtaghne kṛtaghnayoḥ kṛtaghneṣu

Compound kṛtaghna -

Adverb -kṛtaghnam -kṛtaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria