सुबन्तावली ?कृतघातयत्ना

Roma

स्त्रीएकद्विबहु
प्रथमाकृतघातयत्ना कृतघातयत्ने कृतघातयत्नाः
सम्बोधनम्कृतघातयत्ने कृतघातयत्ने कृतघातयत्नाः
द्वितीयाकृतघातयत्नाम् कृतघातयत्ने कृतघातयत्नाः
तृतीयाकृतघातयत्नया कृतघातयत्नाभ्याम् कृतघातयत्नाभिः
चतुर्थीकृतघातयत्नायै कृतघातयत्नाभ्याम् कृतघातयत्नाभ्यः
पञ्चमीकृतघातयत्नायाः कृतघातयत्नाभ्याम् कृतघातयत्नाभ्यः
षष्ठीकृतघातयत्नायाः कृतघातयत्नयोः कृतघातयत्नानाम्
सप्तमीकृतघातयत्नायाम् कृतघातयत्नयोः कृतघातयत्नासु

अव्यय ॰कृतघातयत्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria