Declension table of kṛtabuddhi

Deva

NeuterSingularDualPlural
Nominativekṛtabuddhi kṛtabuddhinī kṛtabuddhīni
Vocativekṛtabuddhi kṛtabuddhinī kṛtabuddhīni
Accusativekṛtabuddhi kṛtabuddhinī kṛtabuddhīni
Instrumentalkṛtabuddhinā kṛtabuddhibhyām kṛtabuddhibhiḥ
Dativekṛtabuddhine kṛtabuddhibhyām kṛtabuddhibhyaḥ
Ablativekṛtabuddhinaḥ kṛtabuddhibhyām kṛtabuddhibhyaḥ
Genitivekṛtabuddhinaḥ kṛtabuddhinoḥ kṛtabuddhīnām
Locativekṛtabuddhini kṛtabuddhinoḥ kṛtabuddhiṣu

Compound kṛtabuddhi -

Adverb -kṛtabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria