सुबन्तावली ?कृतावमर्ष

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृतावमर्षम् कृतावमर्षे कृतावमर्षाणि
सम्बोधनम्कृतावमर्ष कृतावमर्षे कृतावमर्षाणि
द्वितीयाकृतावमर्षम् कृतावमर्षे कृतावमर्षाणि
तृतीयाकृतावमर्षेण कृतावमर्षाभ्याम् कृतावमर्षैः
चतुर्थीकृतावमर्षाय कृतावमर्षाभ्याम् कृतावमर्षेभ्यः
पञ्चमीकृतावमर्षात् कृतावमर्षाभ्याम् कृतावमर्षेभ्यः
षष्ठीकृतावमर्षस्य कृतावमर्षयोः कृतावमर्षाणाम्
सप्तमीकृतावमर्षे कृतावमर्षयोः कृतावमर्षेषु

समास कृतावमर्ष

अव्यय ॰कृतावमर्षम् ॰कृतावमर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria