Declension table of ?kṛtāvajñā

Deva

FeminineSingularDualPlural
Nominativekṛtāvajñā kṛtāvajñe kṛtāvajñāḥ
Vocativekṛtāvajñe kṛtāvajñe kṛtāvajñāḥ
Accusativekṛtāvajñām kṛtāvajñe kṛtāvajñāḥ
Instrumentalkṛtāvajñayā kṛtāvajñābhyām kṛtāvajñābhiḥ
Dativekṛtāvajñāyai kṛtāvajñābhyām kṛtāvajñābhyaḥ
Ablativekṛtāvajñāyāḥ kṛtāvajñābhyām kṛtāvajñābhyaḥ
Genitivekṛtāvajñāyāḥ kṛtāvajñayoḥ kṛtāvajñānām
Locativekṛtāvajñāyām kṛtāvajñayoḥ kṛtāvajñāsu

Adverb -kṛtāvajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria