Declension table of kṛtāvajña

Deva

MasculineSingularDualPlural
Nominativekṛtāvajñaḥ kṛtāvajñau kṛtāvajñāḥ
Vocativekṛtāvajña kṛtāvajñau kṛtāvajñāḥ
Accusativekṛtāvajñam kṛtāvajñau kṛtāvajñān
Instrumentalkṛtāvajñena kṛtāvajñābhyām kṛtāvajñaiḥ kṛtāvajñebhiḥ
Dativekṛtāvajñāya kṛtāvajñābhyām kṛtāvajñebhyaḥ
Ablativekṛtāvajñāt kṛtāvajñābhyām kṛtāvajñebhyaḥ
Genitivekṛtāvajñasya kṛtāvajñayoḥ kṛtāvajñānām
Locativekṛtāvajñe kṛtāvajñayoḥ kṛtāvajñeṣu

Compound kṛtāvajña -

Adverb -kṛtāvajñam -kṛtāvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria