Declension table of ?kṛtāvadhānā

Deva

FeminineSingularDualPlural
Nominativekṛtāvadhānā kṛtāvadhāne kṛtāvadhānāḥ
Vocativekṛtāvadhāne kṛtāvadhāne kṛtāvadhānāḥ
Accusativekṛtāvadhānām kṛtāvadhāne kṛtāvadhānāḥ
Instrumentalkṛtāvadhānayā kṛtāvadhānābhyām kṛtāvadhānābhiḥ
Dativekṛtāvadhānāyai kṛtāvadhānābhyām kṛtāvadhānābhyaḥ
Ablativekṛtāvadhānāyāḥ kṛtāvadhānābhyām kṛtāvadhānābhyaḥ
Genitivekṛtāvadhānāyāḥ kṛtāvadhānayoḥ kṛtāvadhānānām
Locativekṛtāvadhānāyām kṛtāvadhānayoḥ kṛtāvadhānāsu

Adverb -kṛtāvadhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria