Declension table of kṛtāvadhāna

Deva

NeuterSingularDualPlural
Nominativekṛtāvadhānam kṛtāvadhāne kṛtāvadhānāni
Vocativekṛtāvadhāna kṛtāvadhāne kṛtāvadhānāni
Accusativekṛtāvadhānam kṛtāvadhāne kṛtāvadhānāni
Instrumentalkṛtāvadhānena kṛtāvadhānābhyām kṛtāvadhānaiḥ
Dativekṛtāvadhānāya kṛtāvadhānābhyām kṛtāvadhānebhyaḥ
Ablativekṛtāvadhānāt kṛtāvadhānābhyām kṛtāvadhānebhyaḥ
Genitivekṛtāvadhānasya kṛtāvadhānayoḥ kṛtāvadhānānām
Locativekṛtāvadhāne kṛtāvadhānayoḥ kṛtāvadhāneṣu

Compound kṛtāvadhāna -

Adverb -kṛtāvadhānam -kṛtāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria