Declension table of kṛtāvadhāna

Deva

MasculineSingularDualPlural
Nominativekṛtāvadhānaḥ kṛtāvadhānau kṛtāvadhānāḥ
Vocativekṛtāvadhāna kṛtāvadhānau kṛtāvadhānāḥ
Accusativekṛtāvadhānam kṛtāvadhānau kṛtāvadhānān
Instrumentalkṛtāvadhānena kṛtāvadhānābhyām kṛtāvadhānaiḥ kṛtāvadhānebhiḥ
Dativekṛtāvadhānāya kṛtāvadhānābhyām kṛtāvadhānebhyaḥ
Ablativekṛtāvadhānāt kṛtāvadhānābhyām kṛtāvadhānebhyaḥ
Genitivekṛtāvadhānasya kṛtāvadhānayoḥ kṛtāvadhānānām
Locativekṛtāvadhāne kṛtāvadhānayoḥ kṛtāvadhāneṣu

Compound kṛtāvadhāna -

Adverb -kṛtāvadhānam -kṛtāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria