Declension table of kṛtārtha

Deva

NeuterSingularDualPlural
Nominativekṛtārtham kṛtārthe kṛtārthāni
Vocativekṛtārtha kṛtārthe kṛtārthāni
Accusativekṛtārtham kṛtārthe kṛtārthāni
Instrumentalkṛtārthena kṛtārthābhyām kṛtārthaiḥ
Dativekṛtārthāya kṛtārthābhyām kṛtārthebhyaḥ
Ablativekṛtārthāt kṛtārthābhyām kṛtārthebhyaḥ
Genitivekṛtārthasya kṛtārthayoḥ kṛtārthānām
Locativekṛtārthe kṛtārthayoḥ kṛtārtheṣu

Compound kṛtārtha -

Adverb -kṛtārtham -kṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria