Declension table of kṛtārtha

Deva

MasculineSingularDualPlural
Nominativekṛtārthaḥ kṛtārthau kṛtārthāḥ
Vocativekṛtārtha kṛtārthau kṛtārthāḥ
Accusativekṛtārtham kṛtārthau kṛtārthān
Instrumentalkṛtārthena kṛtārthābhyām kṛtārthaiḥ kṛtārthebhiḥ
Dativekṛtārthāya kṛtārthābhyām kṛtārthebhyaḥ
Ablativekṛtārthāt kṛtārthābhyām kṛtārthebhyaḥ
Genitivekṛtārthasya kṛtārthayoḥ kṛtārthānām
Locativekṛtārthe kṛtārthayoḥ kṛtārtheṣu

Compound kṛtārtha -

Adverb -kṛtārtham -kṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria