सुबन्तावली ?कृतानुयात्र

Roma

पुमान्एकद्विबहु
प्रथमाकृतानुयात्रः कृतानुयात्रौ कृतानुयात्राः
सम्बोधनम्कृतानुयात्र कृतानुयात्रौ कृतानुयात्राः
द्वितीयाकृतानुयात्रम् कृतानुयात्रौ कृतानुयात्रान्
तृतीयाकृतानुयात्रेण कृतानुयात्राभ्याम् कृतानुयात्रैः कृतानुयात्रेभिः
चतुर्थीकृतानुयात्राय कृतानुयात्राभ्याम् कृतानुयात्रेभ्यः
पञ्चमीकृतानुयात्रात् कृतानुयात्राभ्याम् कृतानुयात्रेभ्यः
षष्ठीकृतानुयात्रस्य कृतानुयात्रयोः कृतानुयात्राणाम्
सप्तमीकृतानुयात्रे कृतानुयात्रयोः कृतानुयात्रेषु

समास कृतानुयात्र

अव्यय ॰कृतानुयात्रम् ॰कृतानुयात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria