Declension table of kṛtānurāga

Deva

NeuterSingularDualPlural
Nominativekṛtānurāgam kṛtānurāge kṛtānurāgāṇi
Vocativekṛtānurāga kṛtānurāge kṛtānurāgāṇi
Accusativekṛtānurāgam kṛtānurāge kṛtānurāgāṇi
Instrumentalkṛtānurāgeṇa kṛtānurāgābhyām kṛtānurāgaiḥ
Dativekṛtānurāgāya kṛtānurāgābhyām kṛtānurāgebhyaḥ
Ablativekṛtānurāgāt kṛtānurāgābhyām kṛtānurāgebhyaḥ
Genitivekṛtānurāgasya kṛtānurāgayoḥ kṛtānurāgāṇām
Locativekṛtānurāge kṛtānurāgayoḥ kṛtānurāgeṣu

Compound kṛtānurāga -

Adverb -kṛtānurāgam -kṛtānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria