Declension table of kṛtānurāga

Deva

MasculineSingularDualPlural
Nominativekṛtānurāgaḥ kṛtānurāgau kṛtānurāgāḥ
Vocativekṛtānurāga kṛtānurāgau kṛtānurāgāḥ
Accusativekṛtānurāgam kṛtānurāgau kṛtānurāgān
Instrumentalkṛtānurāgeṇa kṛtānurāgābhyām kṛtānurāgaiḥ kṛtānurāgebhiḥ
Dativekṛtānurāgāya kṛtānurāgābhyām kṛtānurāgebhyaḥ
Ablativekṛtānurāgāt kṛtānurāgābhyām kṛtānurāgebhyaḥ
Genitivekṛtānurāgasya kṛtānurāgayoḥ kṛtānurāgāṇām
Locativekṛtānurāge kṛtānurāgayoḥ kṛtānurāgeṣu

Compound kṛtānurāga -

Adverb -kṛtānurāgam -kṛtānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria