Declension table of kṛtānta

Deva

MasculineSingularDualPlural
Nominativekṛtāntaḥ kṛtāntau kṛtāntāḥ
Vocativekṛtānta kṛtāntau kṛtāntāḥ
Accusativekṛtāntam kṛtāntau kṛtāntān
Instrumentalkṛtāntena kṛtāntābhyām kṛtāntaiḥ kṛtāntebhiḥ
Dativekṛtāntāya kṛtāntābhyām kṛtāntebhyaḥ
Ablativekṛtāntāt kṛtāntābhyām kṛtāntebhyaḥ
Genitivekṛtāntasya kṛtāntayoḥ kṛtāntānām
Locativekṛtānte kṛtāntayoḥ kṛtānteṣu

Compound kṛtānta -

Adverb -kṛtāntam -kṛtāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria