Declension table of ?kṛtākṛtā

Deva

FeminineSingularDualPlural
Nominativekṛtākṛtā kṛtākṛte kṛtākṛtāḥ
Vocativekṛtākṛte kṛtākṛte kṛtākṛtāḥ
Accusativekṛtākṛtām kṛtākṛte kṛtākṛtāḥ
Instrumentalkṛtākṛtayā kṛtākṛtābhyām kṛtākṛtābhiḥ
Dativekṛtākṛtāyai kṛtākṛtābhyām kṛtākṛtābhyaḥ
Ablativekṛtākṛtāyāḥ kṛtākṛtābhyām kṛtākṛtābhyaḥ
Genitivekṛtākṛtāyāḥ kṛtākṛtayoḥ kṛtākṛtānām
Locativekṛtākṛtāyām kṛtākṛtayoḥ kṛtākṛtāsu

Adverb -kṛtākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria