Declension table of kṛtāñjali

Deva

MasculineSingularDualPlural
Nominativekṛtāñjaliḥ kṛtāñjalī kṛtāñjalayaḥ
Vocativekṛtāñjale kṛtāñjalī kṛtāñjalayaḥ
Accusativekṛtāñjalim kṛtāñjalī kṛtāñjalīn
Instrumentalkṛtāñjalinā kṛtāñjalibhyām kṛtāñjalibhiḥ
Dativekṛtāñjalaye kṛtāñjalibhyām kṛtāñjalibhyaḥ
Ablativekṛtāñjaleḥ kṛtāñjalibhyām kṛtāñjalibhyaḥ
Genitivekṛtāñjaleḥ kṛtāñjalyoḥ kṛtāñjalīnām
Locativekṛtāñjalau kṛtāñjalyoḥ kṛtāñjaliṣu

Compound kṛtāñjali -

Adverb -kṛtāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria