Declension table of kṛtāñjali

Deva

FeminineSingularDualPlural
Nominativekṛtāñjaliḥ kṛtāñjalī kṛtāñjalayaḥ
Vocativekṛtāñjale kṛtāñjalī kṛtāñjalayaḥ
Accusativekṛtāñjalim kṛtāñjalī kṛtāñjalīḥ
Instrumentalkṛtāñjalyā kṛtāñjalibhyām kṛtāñjalibhiḥ
Dativekṛtāñjalyai kṛtāñjalaye kṛtāñjalibhyām kṛtāñjalibhyaḥ
Ablativekṛtāñjalyāḥ kṛtāñjaleḥ kṛtāñjalibhyām kṛtāñjalibhyaḥ
Genitivekṛtāñjalyāḥ kṛtāñjaleḥ kṛtāñjalyoḥ kṛtāñjalīnām
Locativekṛtāñjalyām kṛtāñjalau kṛtāñjalyoḥ kṛtāñjaliṣu

Compound kṛtāñjali -

Adverb -kṛtāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria