Declension table of kṛta

Deva

MasculineSingularDualPlural
Nominativekṛtaḥ kṛtau kṛtāḥ
Vocativekṛta kṛtau kṛtāḥ
Accusativekṛtam kṛtau kṛtān
Instrumentalkṛtena kṛtābhyām kṛtaiḥ kṛtebhiḥ
Dativekṛtāya kṛtābhyām kṛtebhyaḥ
Ablativekṛtāt kṛtābhyām kṛtebhyaḥ
Genitivekṛtasya kṛtayoḥ kṛtānām
Locativekṛte kṛtayoḥ kṛteṣu

Compound kṛta -

Adverb -kṛtam -kṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria