Declension table of ?kṛpyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṛpyamāṇā kṛpyamāṇe kṛpyamāṇāḥ
Vocativekṛpyamāṇe kṛpyamāṇe kṛpyamāṇāḥ
Accusativekṛpyamāṇām kṛpyamāṇe kṛpyamāṇāḥ
Instrumentalkṛpyamāṇayā kṛpyamāṇābhyām kṛpyamāṇābhiḥ
Dativekṛpyamāṇāyai kṛpyamāṇābhyām kṛpyamāṇābhyaḥ
Ablativekṛpyamāṇāyāḥ kṛpyamāṇābhyām kṛpyamāṇābhyaḥ
Genitivekṛpyamāṇāyāḥ kṛpyamāṇayoḥ kṛpyamāṇānām
Locativekṛpyamāṇāyām kṛpyamāṇayoḥ kṛpyamāṇāsu

Adverb -kṛpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria