Declension table of ?kṛpyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṛpyamāṇam kṛpyamāṇe kṛpyamāṇāni
Vocativekṛpyamāṇa kṛpyamāṇe kṛpyamāṇāni
Accusativekṛpyamāṇam kṛpyamāṇe kṛpyamāṇāni
Instrumentalkṛpyamāṇena kṛpyamāṇābhyām kṛpyamāṇaiḥ
Dativekṛpyamāṇāya kṛpyamāṇābhyām kṛpyamāṇebhyaḥ
Ablativekṛpyamāṇāt kṛpyamāṇābhyām kṛpyamāṇebhyaḥ
Genitivekṛpyamāṇasya kṛpyamāṇayoḥ kṛpyamāṇānām
Locativekṛpyamāṇe kṛpyamāṇayoḥ kṛpyamāṇeṣu

Compound kṛpyamāṇa -

Adverb -kṛpyamāṇam -kṛpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria