Declension table of ?kṛpitavatī

Deva

FeminineSingularDualPlural
Nominativekṛpitavatī kṛpitavatyau kṛpitavatyaḥ
Vocativekṛpitavati kṛpitavatyau kṛpitavatyaḥ
Accusativekṛpitavatīm kṛpitavatyau kṛpitavatīḥ
Instrumentalkṛpitavatyā kṛpitavatībhyām kṛpitavatībhiḥ
Dativekṛpitavatyai kṛpitavatībhyām kṛpitavatībhyaḥ
Ablativekṛpitavatyāḥ kṛpitavatībhyām kṛpitavatībhyaḥ
Genitivekṛpitavatyāḥ kṛpitavatyoḥ kṛpitavatīnām
Locativekṛpitavatyām kṛpitavatyoḥ kṛpitavatīṣu

Compound kṛpitavati - kṛpitavatī -

Adverb -kṛpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria