Declension table of kṛpīṭapāla

Deva

MasculineSingularDualPlural
Nominativekṛpīṭapālaḥ kṛpīṭapālau kṛpīṭapālāḥ
Vocativekṛpīṭapāla kṛpīṭapālau kṛpīṭapālāḥ
Accusativekṛpīṭapālam kṛpīṭapālau kṛpīṭapālān
Instrumentalkṛpīṭapālena kṛpīṭapālābhyām kṛpīṭapālaiḥ
Dativekṛpīṭapālāya kṛpīṭapālābhyām kṛpīṭapālebhyaḥ
Ablativekṛpīṭapālāt kṛpīṭapālābhyām kṛpīṭapālebhyaḥ
Genitivekṛpīṭapālasya kṛpīṭapālayoḥ kṛpīṭapālānām
Locativekṛpīṭapāle kṛpīṭapālayoḥ kṛpīṭapāleṣu

Compound kṛpīṭapāla -

Adverb -kṛpīṭapālam -kṛpīṭapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria