Declension table of ?kṛpayitavyā

Deva

FeminineSingularDualPlural
Nominativekṛpayitavyā kṛpayitavye kṛpayitavyāḥ
Vocativekṛpayitavye kṛpayitavye kṛpayitavyāḥ
Accusativekṛpayitavyām kṛpayitavye kṛpayitavyāḥ
Instrumentalkṛpayitavyayā kṛpayitavyābhyām kṛpayitavyābhiḥ
Dativekṛpayitavyāyai kṛpayitavyābhyām kṛpayitavyābhyaḥ
Ablativekṛpayitavyāyāḥ kṛpayitavyābhyām kṛpayitavyābhyaḥ
Genitivekṛpayitavyāyāḥ kṛpayitavyayoḥ kṛpayitavyānām
Locativekṛpayitavyāyām kṛpayitavyayoḥ kṛpayitavyāsu

Adverb -kṛpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria