Declension table of ?kṛpayitavya

Deva

NeuterSingularDualPlural
Nominativekṛpayitavyam kṛpayitavye kṛpayitavyāni
Vocativekṛpayitavya kṛpayitavye kṛpayitavyāni
Accusativekṛpayitavyam kṛpayitavye kṛpayitavyāni
Instrumentalkṛpayitavyena kṛpayitavyābhyām kṛpayitavyaiḥ
Dativekṛpayitavyāya kṛpayitavyābhyām kṛpayitavyebhyaḥ
Ablativekṛpayitavyāt kṛpayitavyābhyām kṛpayitavyebhyaḥ
Genitivekṛpayitavyasya kṛpayitavyayoḥ kṛpayitavyānām
Locativekṛpayitavye kṛpayitavyayoḥ kṛpayitavyeṣu

Compound kṛpayitavya -

Adverb -kṛpayitavyam -kṛpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria