Declension table of ?kṛpayitavya

Deva

MasculineSingularDualPlural
Nominativekṛpayitavyaḥ kṛpayitavyau kṛpayitavyāḥ
Vocativekṛpayitavya kṛpayitavyau kṛpayitavyāḥ
Accusativekṛpayitavyam kṛpayitavyau kṛpayitavyān
Instrumentalkṛpayitavyena kṛpayitavyābhyām kṛpayitavyaiḥ kṛpayitavyebhiḥ
Dativekṛpayitavyāya kṛpayitavyābhyām kṛpayitavyebhyaḥ
Ablativekṛpayitavyāt kṛpayitavyābhyām kṛpayitavyebhyaḥ
Genitivekṛpayitavyasya kṛpayitavyayoḥ kṛpayitavyānām
Locativekṛpayitavye kṛpayitavyayoḥ kṛpayitavyeṣu

Compound kṛpayitavya -

Adverb -kṛpayitavyam -kṛpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria