Declension table of ?kṛpayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṛpayiṣyat kṛpayiṣyantī kṛpayiṣyatī kṛpayiṣyanti
Vocativekṛpayiṣyat kṛpayiṣyantī kṛpayiṣyatī kṛpayiṣyanti
Accusativekṛpayiṣyat kṛpayiṣyantī kṛpayiṣyatī kṛpayiṣyanti
Instrumentalkṛpayiṣyatā kṛpayiṣyadbhyām kṛpayiṣyadbhiḥ
Dativekṛpayiṣyate kṛpayiṣyadbhyām kṛpayiṣyadbhyaḥ
Ablativekṛpayiṣyataḥ kṛpayiṣyadbhyām kṛpayiṣyadbhyaḥ
Genitivekṛpayiṣyataḥ kṛpayiṣyatoḥ kṛpayiṣyatām
Locativekṛpayiṣyati kṛpayiṣyatoḥ kṛpayiṣyatsu

Adverb -kṛpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria