सुबन्तावली ?कृपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकृपयिष्यन्ती कृपयिष्यन्त्यौ कृपयिष्यन्त्यः
सम्बोधनम्कृपयिष्यन्ति कृपयिष्यन्त्यौ कृपयिष्यन्त्यः
द्वितीयाकृपयिष्यन्तीम् कृपयिष्यन्त्यौ कृपयिष्यन्तीः
तृतीयाकृपयिष्यन्त्या कृपयिष्यन्तीभ्याम् कृपयिष्यन्तीभिः
चतुर्थीकृपयिष्यन्त्यै कृपयिष्यन्तीभ्याम् कृपयिष्यन्तीभ्यः
पञ्चमीकृपयिष्यन्त्याः कृपयिष्यन्तीभ्याम् कृपयिष्यन्तीभ्यः
षष्ठीकृपयिष्यन्त्याः कृपयिष्यन्त्योः कृपयिष्यन्तीनाम्
सप्तमीकृपयिष्यन्त्याम् कृपयिष्यन्त्योः कृपयिष्यन्तीषु

समास कृपयिष्यन्ति कृपयिष्यन्ती

अव्यय ॰कृपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria