Declension table of ?kṛpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṛpayiṣyamāṇā kṛpayiṣyamāṇe kṛpayiṣyamāṇāḥ
Vocativekṛpayiṣyamāṇe kṛpayiṣyamāṇe kṛpayiṣyamāṇāḥ
Accusativekṛpayiṣyamāṇām kṛpayiṣyamāṇe kṛpayiṣyamāṇāḥ
Instrumentalkṛpayiṣyamāṇayā kṛpayiṣyamāṇābhyām kṛpayiṣyamāṇābhiḥ
Dativekṛpayiṣyamāṇāyai kṛpayiṣyamāṇābhyām kṛpayiṣyamāṇābhyaḥ
Ablativekṛpayiṣyamāṇāyāḥ kṛpayiṣyamāṇābhyām kṛpayiṣyamāṇābhyaḥ
Genitivekṛpayiṣyamāṇāyāḥ kṛpayiṣyamāṇayoḥ kṛpayiṣyamāṇānām
Locativekṛpayiṣyamāṇāyām kṛpayiṣyamāṇayoḥ kṛpayiṣyamāṇāsu

Adverb -kṛpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria