Declension table of ?kṛpanīḍa

Deva

NeuterSingularDualPlural
Nominativekṛpanīḍam kṛpanīḍe kṛpanīḍāni
Vocativekṛpanīḍa kṛpanīḍe kṛpanīḍāni
Accusativekṛpanīḍam kṛpanīḍe kṛpanīḍāni
Instrumentalkṛpanīḍena kṛpanīḍābhyām kṛpanīḍaiḥ
Dativekṛpanīḍāya kṛpanīḍābhyām kṛpanīḍebhyaḥ
Ablativekṛpanīḍāt kṛpanīḍābhyām kṛpanīḍebhyaḥ
Genitivekṛpanīḍasya kṛpanīḍayoḥ kṛpanīḍānām
Locativekṛpanīḍe kṛpanīḍayoḥ kṛpanīḍeṣu

Compound kṛpanīḍa -

Adverb -kṛpanīḍam -kṛpanīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria