Declension table of ?kṛpāyitavat

Deva

MasculineSingularDualPlural
Nominativekṛpāyitavān kṛpāyitavantau kṛpāyitavantaḥ
Vocativekṛpāyitavan kṛpāyitavantau kṛpāyitavantaḥ
Accusativekṛpāyitavantam kṛpāyitavantau kṛpāyitavataḥ
Instrumentalkṛpāyitavatā kṛpāyitavadbhyām kṛpāyitavadbhiḥ
Dativekṛpāyitavate kṛpāyitavadbhyām kṛpāyitavadbhyaḥ
Ablativekṛpāyitavataḥ kṛpāyitavadbhyām kṛpāyitavadbhyaḥ
Genitivekṛpāyitavataḥ kṛpāyitavatoḥ kṛpāyitavatām
Locativekṛpāyitavati kṛpāyitavatoḥ kṛpāyitavatsu

Compound kṛpāyitavat -

Adverb -kṛpāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria