Declension table of ?kṛpānvitā

Deva

FeminineSingularDualPlural
Nominativekṛpānvitā kṛpānvite kṛpānvitāḥ
Vocativekṛpānvite kṛpānvite kṛpānvitāḥ
Accusativekṛpānvitām kṛpānvite kṛpānvitāḥ
Instrumentalkṛpānvitayā kṛpānvitābhyām kṛpānvitābhiḥ
Dativekṛpānvitāyai kṛpānvitābhyām kṛpānvitābhyaḥ
Ablativekṛpānvitāyāḥ kṛpānvitābhyām kṛpānvitābhyaḥ
Genitivekṛpānvitāyāḥ kṛpānvitayoḥ kṛpānvitānām
Locativekṛpānvitāyām kṛpānvitayoḥ kṛpānvitāsu

Adverb -kṛpānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria