Declension table of ?kṛpāṇikā

Deva

FeminineSingularDualPlural
Nominativekṛpāṇikā kṛpāṇike kṛpāṇikāḥ
Vocativekṛpāṇike kṛpāṇike kṛpāṇikāḥ
Accusativekṛpāṇikām kṛpāṇike kṛpāṇikāḥ
Instrumentalkṛpāṇikayā kṛpāṇikābhyām kṛpāṇikābhiḥ
Dativekṛpāṇikāyai kṛpāṇikābhyām kṛpāṇikābhyaḥ
Ablativekṛpāṇikāyāḥ kṛpāṇikābhyām kṛpāṇikābhyaḥ
Genitivekṛpāṇikāyāḥ kṛpāṇikayoḥ kṛpāṇikānām
Locativekṛpāṇikāyām kṛpāṇikayoḥ kṛpāṇikāsu

Adverb -kṛpāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria