Declension table of kṛpāṇī

Deva

FeminineSingularDualPlural
Nominativekṛpāṇī kṛpāṇyau kṛpāṇyaḥ
Vocativekṛpāṇi kṛpāṇyau kṛpāṇyaḥ
Accusativekṛpāṇīm kṛpāṇyau kṛpāṇīḥ
Instrumentalkṛpāṇyā kṛpāṇībhyām kṛpāṇībhiḥ
Dativekṛpāṇyai kṛpāṇībhyām kṛpāṇībhyaḥ
Ablativekṛpāṇyāḥ kṛpāṇībhyām kṛpāṇībhyaḥ
Genitivekṛpāṇyāḥ kṛpāṇyoḥ kṛpāṇīnām
Locativekṛpāṇyām kṛpāṇyoḥ kṛpāṇīṣu

Compound kṛpāṇi - kṛpāṇī -

Adverb -kṛpāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria